Singular | Dual | Plural | |
Nominativo |
तप्तम्
taptam |
तप्ते
tapte |
तप्तानि
taptāni |
Vocativo |
तप्त
tapta |
तप्ते
tapte |
तप्तानि
taptāni |
Acusativo |
तप्तम्
taptam |
तप्ते
tapte |
तप्तानि
taptāni |
Instrumental |
तप्तेन
taptena |
तप्ताभ्याम्
taptābhyām |
तप्तैः
taptaiḥ |
Dativo |
तप्ताय
taptāya |
तप्ताभ्याम्
taptābhyām |
तप्तेभ्यः
taptebhyaḥ |
Ablativo |
तप्तात्
taptāt |
तप्ताभ्याम्
taptābhyām |
तप्तेभ्यः
taptebhyaḥ |
Genitivo |
तप्तस्य
taptasya |
तप्तयोः
taptayoḥ |
तप्तानाम्
taptānām |
Locativo |
तप्ते
tapte |
तप्तयोः
taptayoḥ |
तप्तेषु
tapteṣu |