| Singular | Dual | Plural |
Nominativo |
तप्तजाम्बूनदमयी
taptajāmbūnadamayī
|
तप्तजाम्बूनदमय्यौ
taptajāmbūnadamayyau
|
तप्तजाम्बूनदमय्यः
taptajāmbūnadamayyaḥ
|
Vocativo |
तप्तजाम्बूनदमयि
taptajāmbūnadamayi
|
तप्तजाम्बूनदमय्यौ
taptajāmbūnadamayyau
|
तप्तजाम्बूनदमय्यः
taptajāmbūnadamayyaḥ
|
Acusativo |
तप्तजाम्बूनदमयीम्
taptajāmbūnadamayīm
|
तप्तजाम्बूनदमय्यौ
taptajāmbūnadamayyau
|
तप्तजाम्बूनदमयीः
taptajāmbūnadamayīḥ
|
Instrumental |
तप्तजाम्बूनदमय्या
taptajāmbūnadamayyā
|
तप्तजाम्बूनदमयीभ्याम्
taptajāmbūnadamayībhyām
|
तप्तजाम्बूनदमयीभिः
taptajāmbūnadamayībhiḥ
|
Dativo |
तप्तजाम्बूनदमय्यै
taptajāmbūnadamayyai
|
तप्तजाम्बूनदमयीभ्याम्
taptajāmbūnadamayībhyām
|
तप्तजाम्बूनदमयीभ्यः
taptajāmbūnadamayībhyaḥ
|
Ablativo |
तप्तजाम्बूनदमय्याः
taptajāmbūnadamayyāḥ
|
तप्तजाम्बूनदमयीभ्याम्
taptajāmbūnadamayībhyām
|
तप्तजाम्बूनदमयीभ्यः
taptajāmbūnadamayībhyaḥ
|
Genitivo |
तप्तजाम्बूनदमय्याः
taptajāmbūnadamayyāḥ
|
तप्तजाम्बूनदमय्योः
taptajāmbūnadamayyoḥ
|
तप्तजाम्बूनदमयीनाम्
taptajāmbūnadamayīnām
|
Locativo |
तप्तजाम्बूनदमय्याम्
taptajāmbūnadamayyām
|
तप्तजाम्बूनदमय्योः
taptajāmbūnadamayyoḥ
|
तप्तजाम्बूनदमयीषु
taptajāmbūnadamayīṣu
|