| Singular | Dual | Plural |
Nominativo |
तप्ताभरणम्
taptābharaṇam
|
तप्ताभरणे
taptābharaṇe
|
तप्ताभरणानि
taptābharaṇāni
|
Vocativo |
तप्ताभरण
taptābharaṇa
|
तप्ताभरणे
taptābharaṇe
|
तप्ताभरणानि
taptābharaṇāni
|
Acusativo |
तप्ताभरणम्
taptābharaṇam
|
तप्ताभरणे
taptābharaṇe
|
तप्ताभरणानि
taptābharaṇāni
|
Instrumental |
तप्ताभरणेन
taptābharaṇena
|
तप्ताभरणाभ्याम्
taptābharaṇābhyām
|
तप्ताभरणैः
taptābharaṇaiḥ
|
Dativo |
तप्ताभरणाय
taptābharaṇāya
|
तप्ताभरणाभ्याम्
taptābharaṇābhyām
|
तप्ताभरणेभ्यः
taptābharaṇebhyaḥ
|
Ablativo |
तप्ताभरणात्
taptābharaṇāt
|
तप्ताभरणाभ्याम्
taptābharaṇābhyām
|
तप्ताभरणेभ्यः
taptābharaṇebhyaḥ
|
Genitivo |
तप्ताभरणस्य
taptābharaṇasya
|
तप्ताभरणयोः
taptābharaṇayoḥ
|
तप्ताभरणानाम्
taptābharaṇānām
|
Locativo |
तप्ताभरणे
taptābharaṇe
|
तप्ताभरणयोः
taptābharaṇayoḥ
|
तप्ताभरणेषु
taptābharaṇeṣu
|