| Singular | Dual | Plural |
Nominativo |
तप्तायनः
taptāyanaḥ
|
तप्तायनौ
taptāyanau
|
तप्तायनाः
taptāyanāḥ
|
Vocativo |
तप्तायन
taptāyana
|
तप्तायनौ
taptāyanau
|
तप्तायनाः
taptāyanāḥ
|
Acusativo |
तप्तायनम्
taptāyanam
|
तप्तायनौ
taptāyanau
|
तप्तायनान्
taptāyanān
|
Instrumental |
तप्तायनेन
taptāyanena
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनैः
taptāyanaiḥ
|
Dativo |
तप्तायनाय
taptāyanāya
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनेभ्यः
taptāyanebhyaḥ
|
Ablativo |
तप्तायनात्
taptāyanāt
|
तप्तायनाभ्याम्
taptāyanābhyām
|
तप्तायनेभ्यः
taptāyanebhyaḥ
|
Genitivo |
तप्तायनस्य
taptāyanasya
|
तप्तायनयोः
taptāyanayoḥ
|
तप्तायनानाम्
taptāyanānām
|
Locativo |
तप्तायने
taptāyane
|
तप्तायनयोः
taptāyanayoḥ
|
तप्तायनेषु
taptāyaneṣu
|