| Singular | Dual | Plural |
Nominativo |
तप्तायनी
taptāyanī
|
तप्तायन्यौ
taptāyanyau
|
तप्तायन्यः
taptāyanyaḥ
|
Vocativo |
तप्तायनि
taptāyani
|
तप्तायन्यौ
taptāyanyau
|
तप्तायन्यः
taptāyanyaḥ
|
Acusativo |
तप्तायनीम्
taptāyanīm
|
तप्तायन्यौ
taptāyanyau
|
तप्तायनीः
taptāyanīḥ
|
Instrumental |
तप्तायन्या
taptāyanyā
|
तप्तायनीभ्याम्
taptāyanībhyām
|
तप्तायनीभिः
taptāyanībhiḥ
|
Dativo |
तप्तायन्यै
taptāyanyai
|
तप्तायनीभ्याम्
taptāyanībhyām
|
तप्तायनीभ्यः
taptāyanībhyaḥ
|
Ablativo |
तप्तायन्याः
taptāyanyāḥ
|
तप्तायनीभ्याम्
taptāyanībhyām
|
तप्तायनीभ्यः
taptāyanībhyaḥ
|
Genitivo |
तप्तायन्याः
taptāyanyāḥ
|
तप्तायन्योः
taptāyanyoḥ
|
तप्तायनीनाम्
taptāyanīnām
|
Locativo |
तप्तायन्याम्
taptāyanyām
|
तप्तायन्योः
taptāyanyoḥ
|
तप्तायनीषु
taptāyanīṣu
|