| Singular | Dual | Plural |
Nominativo |
तप्तव्यः
taptavyaḥ
|
तप्तव्यौ
taptavyau
|
तप्तव्याः
taptavyāḥ
|
Vocativo |
तप्तव्य
taptavya
|
तप्तव्यौ
taptavyau
|
तप्तव्याः
taptavyāḥ
|
Acusativo |
तप्तव्यम्
taptavyam
|
तप्तव्यौ
taptavyau
|
तप्तव्यान्
taptavyān
|
Instrumental |
तप्तव्येन
taptavyena
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्यैः
taptavyaiḥ
|
Dativo |
तप्तव्याय
taptavyāya
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्येभ्यः
taptavyebhyaḥ
|
Ablativo |
तप्तव्यात्
taptavyāt
|
तप्तव्याभ्याम्
taptavyābhyām
|
तप्तव्येभ्यः
taptavyebhyaḥ
|
Genitivo |
तप्तव्यस्य
taptavyasya
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्यानाम्
taptavyānām
|
Locativo |
तप्तव्ये
taptavye
|
तप्तव्ययोः
taptavyayoḥ
|
तप्तव्येषु
taptavyeṣu
|