| Singular | Dual | Plural |
Nominativo |
तप्यत्वी
tapyatvī
|
तप्यत्व्यौ
tapyatvyau
|
तप्यत्व्यः
tapyatvyaḥ
|
Vocativo |
तप्यत्वि
tapyatvi
|
तप्यत्व्यौ
tapyatvyau
|
तप्यत्व्यः
tapyatvyaḥ
|
Acusativo |
तप्यत्वीम्
tapyatvīm
|
तप्यत्व्यौ
tapyatvyau
|
तप्यत्वीः
tapyatvīḥ
|
Instrumental |
तप्यत्व्या
tapyatvyā
|
तप्यत्वीभ्याम्
tapyatvībhyām
|
तप्यत्वीभिः
tapyatvībhiḥ
|
Dativo |
तप्यत्व्यै
tapyatvyai
|
तप्यत्वीभ्याम्
tapyatvībhyām
|
तप्यत्वीभ्यः
tapyatvībhyaḥ
|
Ablativo |
तप्यत्व्याः
tapyatvyāḥ
|
तप्यत्वीभ्याम्
tapyatvībhyām
|
तप्यत्वीभ्यः
tapyatvībhyaḥ
|
Genitivo |
तप्यत्व्याः
tapyatvyāḥ
|
तप्यत्व्योः
tapyatvyoḥ
|
तप्यत्वीनाम्
tapyatvīnām
|
Locativo |
तप्यत्व्याम्
tapyatvyām
|
तप्यत्व्योः
tapyatvyoḥ
|
तप्यत्वीषु
tapyatvīṣu
|