| Singular | Dual | Plural |
Nominativo |
तिग्मदीधितिः
tigmadīdhitiḥ
|
तिग्मदीधिती
tigmadīdhitī
|
तिग्मदीधितयः
tigmadīdhitayaḥ
|
Vocativo |
तिग्मदीधिते
tigmadīdhite
|
तिग्मदीधिती
tigmadīdhitī
|
तिग्मदीधितयः
tigmadīdhitayaḥ
|
Acusativo |
तिग्मदीधितिम्
tigmadīdhitim
|
तिग्मदीधिती
tigmadīdhitī
|
तिग्मदीधितीन्
tigmadīdhitīn
|
Instrumental |
तिग्मदीधितिना
tigmadīdhitinā
|
तिग्मदीधितिभ्याम्
tigmadīdhitibhyām
|
तिग्मदीधितिभिः
tigmadīdhitibhiḥ
|
Dativo |
तिग्मदीधितये
tigmadīdhitaye
|
तिग्मदीधितिभ्याम्
tigmadīdhitibhyām
|
तिग्मदीधितिभ्यः
tigmadīdhitibhyaḥ
|
Ablativo |
तिग्मदीधितेः
tigmadīdhiteḥ
|
तिग्मदीधितिभ्याम्
tigmadīdhitibhyām
|
तिग्मदीधितिभ्यः
tigmadīdhitibhyaḥ
|
Genitivo |
तिग्मदीधितेः
tigmadīdhiteḥ
|
तिग्मदीधित्योः
tigmadīdhityoḥ
|
तिग्मदीधितीनाम्
tigmadīdhitīnām
|
Locativo |
तिग्मदीधितौ
tigmadīdhitau
|
तिग्मदीधित्योः
tigmadīdhityoḥ
|
तिग्मदीधितिषु
tigmadīdhitiṣu
|