| Singular | Dual | Plural |
Nominativo |
तिग्मभृष्टिः
tigmabhṛṣṭiḥ
|
तिग्मभृष्टी
tigmabhṛṣṭī
|
तिग्मभृष्टयः
tigmabhṛṣṭayaḥ
|
Vocativo |
तिग्मभृष्टे
tigmabhṛṣṭe
|
तिग्मभृष्टी
tigmabhṛṣṭī
|
तिग्मभृष्टयः
tigmabhṛṣṭayaḥ
|
Acusativo |
तिग्मभृष्टिम्
tigmabhṛṣṭim
|
तिग्मभृष्टी
tigmabhṛṣṭī
|
तिग्मभृष्टीन्
tigmabhṛṣṭīn
|
Instrumental |
तिग्मभृष्टिना
tigmabhṛṣṭinā
|
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām
|
तिग्मभृष्टिभिः
tigmabhṛṣṭibhiḥ
|
Dativo |
तिग्मभृष्टये
tigmabhṛṣṭaye
|
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām
|
तिग्मभृष्टिभ्यः
tigmabhṛṣṭibhyaḥ
|
Ablativo |
तिग्मभृष्टेः
tigmabhṛṣṭeḥ
|
तिग्मभृष्टिभ्याम्
tigmabhṛṣṭibhyām
|
तिग्मभृष्टिभ्यः
tigmabhṛṣṭibhyaḥ
|
Genitivo |
तिग्मभृष्टेः
tigmabhṛṣṭeḥ
|
तिग्मभृष्ट्योः
tigmabhṛṣṭyoḥ
|
तिग्मभृष्टीनाम्
tigmabhṛṣṭīnām
|
Locativo |
तिग्मभृष्टौ
tigmabhṛṣṭau
|
तिग्मभृष्ट्योः
tigmabhṛṣṭyoḥ
|
तिग्मभृष्टिषु
tigmabhṛṣṭiṣu
|