| Singular | Dual | Plural |
Nominativo |
तितिक्षितः
titikṣitaḥ
|
तितिक्षितौ
titikṣitau
|
तितिक्षिताः
titikṣitāḥ
|
Vocativo |
तितिक्षित
titikṣita
|
तितिक्षितौ
titikṣitau
|
तितिक्षिताः
titikṣitāḥ
|
Acusativo |
तितिक्षितम्
titikṣitam
|
तितिक्षितौ
titikṣitau
|
तितिक्षितान्
titikṣitān
|
Instrumental |
तितिक्षितेन
titikṣitena
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितैः
titikṣitaiḥ
|
Dativo |
तितिक्षिताय
titikṣitāya
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितेभ्यः
titikṣitebhyaḥ
|
Ablativo |
तितिक्षितात्
titikṣitāt
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षितेभ्यः
titikṣitebhyaḥ
|
Genitivo |
तितिक्षितस्य
titikṣitasya
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितानाम्
titikṣitānām
|
Locativo |
तितिक्षिते
titikṣite
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितेषु
titikṣiteṣu
|