| Singular | Dual | Plural |
Nominativo |
तितिक्षिता
titikṣitā
|
तितिक्षिते
titikṣite
|
तितिक्षिताः
titikṣitāḥ
|
Vocativo |
तितिक्षिते
titikṣite
|
तितिक्षिते
titikṣite
|
तितिक्षिताः
titikṣitāḥ
|
Acusativo |
तितिक्षिताम्
titikṣitām
|
तितिक्षिते
titikṣite
|
तितिक्षिताः
titikṣitāḥ
|
Instrumental |
तितिक्षितया
titikṣitayā
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षिताभिः
titikṣitābhiḥ
|
Dativo |
तितिक्षितायै
titikṣitāyai
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षिताभ्यः
titikṣitābhyaḥ
|
Ablativo |
तितिक्षितायाः
titikṣitāyāḥ
|
तितिक्षिताभ्याम्
titikṣitābhyām
|
तितिक्षिताभ्यः
titikṣitābhyaḥ
|
Genitivo |
तितिक्षितायाः
titikṣitāyāḥ
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितानाम्
titikṣitānām
|
Locativo |
तितिक्षितायाम्
titikṣitāyām
|
तितिक्षितयोः
titikṣitayoḥ
|
तितिक्षितासु
titikṣitāsu
|