Singular | Dual | Plural | |
Nominativo |
तितिभः
titibhaḥ |
तितिभौ
titibhau |
तितिभाः
titibhāḥ |
Vocativo |
तितिभ
titibha |
तितिभौ
titibhau |
तितिभाः
titibhāḥ |
Acusativo |
तितिभम्
titibham |
तितिभौ
titibhau |
तितिभान्
titibhān |
Instrumental |
तितिभेन
titibhena |
तितिभाभ्याम्
titibhābhyām |
तितिभैः
titibhaiḥ |
Dativo |
तितिभाय
titibhāya |
तितिभाभ्याम्
titibhābhyām |
तितिभेभ्यः
titibhebhyaḥ |
Ablativo |
तितिभात्
titibhāt |
तितिभाभ्याम्
titibhābhyām |
तितिभेभ्यः
titibhebhyaḥ |
Genitivo |
तितिभस्य
titibhasya |
तितिभयोः
titibhayoḥ |
तितिभानाम्
titibhānām |
Locativo |
तितिभे
titibhe |
तितिभयोः
titibhayoḥ |
तितिभेषु
titibheṣu |