| Singular | Dual | Plural |
Nominativo |
तिथिनिर्णयः
tithinirṇayaḥ
|
तिथिनिर्णयौ
tithinirṇayau
|
तिथिनिर्णयाः
tithinirṇayāḥ
|
Vocativo |
तिथिनिर्णय
tithinirṇaya
|
तिथिनिर्णयौ
tithinirṇayau
|
तिथिनिर्णयाः
tithinirṇayāḥ
|
Acusativo |
तिथिनिर्णयम्
tithinirṇayam
|
तिथिनिर्णयौ
tithinirṇayau
|
तिथिनिर्णयान्
tithinirṇayān
|
Instrumental |
तिथिनिर्णयेन
tithinirṇayena
|
तिथिनिर्णयाभ्याम्
tithinirṇayābhyām
|
तिथिनिर्णयैः
tithinirṇayaiḥ
|
Dativo |
तिथिनिर्णयाय
tithinirṇayāya
|
तिथिनिर्णयाभ्याम्
tithinirṇayābhyām
|
तिथिनिर्णयेभ्यः
tithinirṇayebhyaḥ
|
Ablativo |
तिथिनिर्णयात्
tithinirṇayāt
|
तिथिनिर्णयाभ्याम्
tithinirṇayābhyām
|
तिथिनिर्णयेभ्यः
tithinirṇayebhyaḥ
|
Genitivo |
तिथिनिर्णयस्य
tithinirṇayasya
|
तिथिनिर्णययोः
tithinirṇayayoḥ
|
तिथिनिर्णयानाम्
tithinirṇayānām
|
Locativo |
तिथिनिर्णये
tithinirṇaye
|
तिथिनिर्णययोः
tithinirṇayayoḥ
|
तिथिनिर्णयेषु
tithinirṇayeṣu
|