| Singular | Dual | Plural |
Nominativo |
तिथिनिर्णयसंग्रहः
tithinirṇayasaṁgrahaḥ
|
तिथिनिर्णयसंग्रहौ
tithinirṇayasaṁgrahau
|
तिथिनिर्णयसंग्रहाः
tithinirṇayasaṁgrahāḥ
|
Vocativo |
तिथिनिर्णयसंग्रह
tithinirṇayasaṁgraha
|
तिथिनिर्णयसंग्रहौ
tithinirṇayasaṁgrahau
|
तिथिनिर्णयसंग्रहाः
tithinirṇayasaṁgrahāḥ
|
Acusativo |
तिथिनिर्णयसंग्रहम्
tithinirṇayasaṁgraham
|
तिथिनिर्णयसंग्रहौ
tithinirṇayasaṁgrahau
|
तिथिनिर्णयसंग्रहान्
tithinirṇayasaṁgrahān
|
Instrumental |
तिथिनिर्णयसंग्रहेण
tithinirṇayasaṁgraheṇa
|
तिथिनिर्णयसंग्रहाभ्याम्
tithinirṇayasaṁgrahābhyām
|
तिथिनिर्णयसंग्रहैः
tithinirṇayasaṁgrahaiḥ
|
Dativo |
तिथिनिर्णयसंग्रहाय
tithinirṇayasaṁgrahāya
|
तिथिनिर्णयसंग्रहाभ्याम्
tithinirṇayasaṁgrahābhyām
|
तिथिनिर्णयसंग्रहेभ्यः
tithinirṇayasaṁgrahebhyaḥ
|
Ablativo |
तिथिनिर्णयसंग्रहात्
tithinirṇayasaṁgrahāt
|
तिथिनिर्णयसंग्रहाभ्याम्
tithinirṇayasaṁgrahābhyām
|
तिथिनिर्णयसंग्रहेभ्यः
tithinirṇayasaṁgrahebhyaḥ
|
Genitivo |
तिथिनिर्णयसंग्रहस्य
tithinirṇayasaṁgrahasya
|
तिथिनिर्णयसंग्रहयोः
tithinirṇayasaṁgrahayoḥ
|
तिथिनिर्णयसंग्रहाणाम्
tithinirṇayasaṁgrahāṇām
|
Locativo |
तिथिनिर्णयसंग्रहे
tithinirṇayasaṁgrahe
|
तिथिनिर्णयसंग्रहयोः
tithinirṇayasaṁgrahayoḥ
|
तिथिनिर्णयसंग्रहेषु
tithinirṇayasaṁgraheṣu
|