| Singular | Dual | Plural |
Nominativo |
तिथ्यर्धः
tithyardhaḥ
|
तिथ्यर्धौ
tithyardhau
|
तिथ्यर्धाः
tithyardhāḥ
|
Vocativo |
तिथ्यर्ध
tithyardha
|
तिथ्यर्धौ
tithyardhau
|
तिथ्यर्धाः
tithyardhāḥ
|
Acusativo |
तिथ्यर्धम्
tithyardham
|
तिथ्यर्धौ
tithyardhau
|
तिथ्यर्धान्
tithyardhān
|
Instrumental |
तिथ्यर्धेन
tithyardhena
|
तिथ्यर्धाभ्याम्
tithyardhābhyām
|
तिथ्यर्धैः
tithyardhaiḥ
|
Dativo |
तिथ्यर्धाय
tithyardhāya
|
तिथ्यर्धाभ्याम्
tithyardhābhyām
|
तिथ्यर्धेभ्यः
tithyardhebhyaḥ
|
Ablativo |
तिथ्यर्धात्
tithyardhāt
|
तिथ्यर्धाभ्याम्
tithyardhābhyām
|
तिथ्यर्धेभ्यः
tithyardhebhyaḥ
|
Genitivo |
तिथ्यर्धस्य
tithyardhasya
|
तिथ्यर्धयोः
tithyardhayoḥ
|
तिथ्यर्धानाम्
tithyardhānām
|
Locativo |
तिथ्यर्धे
tithyardhe
|
तिथ्यर्धयोः
tithyardhayoḥ
|
तिथ्यर्धेषु
tithyardheṣu
|