| Singular | Dual | Plural |
Nominativo |
तीक्ष्णवर्मा
tīkṣṇavarmā
|
तीक्ष्णवर्मे
tīkṣṇavarme
|
तीक्ष्णवर्माः
tīkṣṇavarmāḥ
|
Vocativo |
तीक्ष्णवर्मे
tīkṣṇavarme
|
तीक्ष्णवर्मे
tīkṣṇavarme
|
तीक्ष्णवर्माः
tīkṣṇavarmāḥ
|
Acusativo |
तीक्ष्णवर्माम्
tīkṣṇavarmām
|
तीक्ष्णवर्मे
tīkṣṇavarme
|
तीक्ष्णवर्माः
tīkṣṇavarmāḥ
|
Instrumental |
तीक्ष्णवर्मया
tīkṣṇavarmayā
|
तीक्ष्णवर्माभ्याम्
tīkṣṇavarmābhyām
|
तीक्ष्णवर्माभिः
tīkṣṇavarmābhiḥ
|
Dativo |
तीक्ष्णवर्मायै
tīkṣṇavarmāyai
|
तीक्ष्णवर्माभ्याम्
tīkṣṇavarmābhyām
|
तीक्ष्णवर्माभ्यः
tīkṣṇavarmābhyaḥ
|
Ablativo |
तीक्ष्णवर्मायाः
tīkṣṇavarmāyāḥ
|
तीक्ष्णवर्माभ्याम्
tīkṣṇavarmābhyām
|
तीक्ष्णवर्माभ्यः
tīkṣṇavarmābhyaḥ
|
Genitivo |
तीक्ष्णवर्मायाः
tīkṣṇavarmāyāḥ
|
तीक्ष्णवर्मयोः
tīkṣṇavarmayoḥ
|
तीक्ष्णवर्माणाम्
tīkṣṇavarmāṇām
|
Locativo |
तीक्ष्णवर्मायाम्
tīkṣṇavarmāyām
|
तीक्ष्णवर्मयोः
tīkṣṇavarmayoḥ
|
तीक्ष्णवर्मासु
tīkṣṇavarmāsu
|