Singular | Dual | Plural | |
Nominativo |
तीक्ष्णस्रोताः
tīkṣṇasrotāḥ |
तीक्ष्णस्रोतसौ
tīkṣṇasrotasau |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
Vocativo |
तीक्ष्णस्रोतः
tīkṣṇasrotaḥ |
तीक्ष्णस्रोतसौ
tīkṣṇasrotasau |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
Acusativo |
तीक्ष्णस्रोतसम्
tīkṣṇasrotasam |
तीक्ष्णस्रोतसौ
tīkṣṇasrotasau |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
Instrumental |
तीक्ष्णस्रोतसा
tīkṣṇasrotasā |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभिः
tīkṣṇasrotobhiḥ |
Dativo |
तीक्ष्णस्रोतसे
tīkṣṇasrotase |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभ्यः
tīkṣṇasrotobhyaḥ |
Ablativo |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
तीक्ष्णस्रोतोभ्याम्
tīkṣṇasrotobhyām |
तीक्ष्णस्रोतोभ्यः
tīkṣṇasrotobhyaḥ |
Genitivo |
तीक्ष्णस्रोतसः
tīkṣṇasrotasaḥ |
तीक्ष्णस्रोतसोः
tīkṣṇasrotasoḥ |
तीक्ष्णस्रोतसाम्
tīkṣṇasrotasām |
Locativo |
तीक्ष्णस्रोतसि
tīkṣṇasrotasi |
तीक्ष्णस्रोतसोः
tīkṣṇasrotasoḥ |
तीक्ष्णस्रोतःसु
tīkṣṇasrotaḥsu तीक्ष्णस्रोतस्सु tīkṣṇasrotassu |