| Singular | Dual | Plural |
Nominativo |
तीक्ष्णांश्वी
tīkṣṇāṁśvī
|
तीक्ष्णांश्व्यौ
tīkṣṇāṁśvyau
|
तीक्ष्णांश्व्यः
tīkṣṇāṁśvyaḥ
|
Vocativo |
तीक्ष्णांश्वि
tīkṣṇāṁśvi
|
तीक्ष्णांश्व्यौ
tīkṣṇāṁśvyau
|
तीक्ष्णांश्व्यः
tīkṣṇāṁśvyaḥ
|
Acusativo |
तीक्ष्णांश्वीम्
tīkṣṇāṁśvīm
|
तीक्ष्णांश्व्यौ
tīkṣṇāṁśvyau
|
तीक्ष्णांश्वीः
tīkṣṇāṁśvīḥ
|
Instrumental |
तीक्ष्णांश्व्या
tīkṣṇāṁśvyā
|
तीक्ष्णांश्वीभ्याम्
tīkṣṇāṁśvībhyām
|
तीक्ष्णांश्वीभिः
tīkṣṇāṁśvībhiḥ
|
Dativo |
तीक्ष्णांश्व्यै
tīkṣṇāṁśvyai
|
तीक्ष्णांश्वीभ्याम्
tīkṣṇāṁśvībhyām
|
तीक्ष्णांश्वीभ्यः
tīkṣṇāṁśvībhyaḥ
|
Ablativo |
तीक्ष्णांश्व्याः
tīkṣṇāṁśvyāḥ
|
तीक्ष्णांश्वीभ्याम्
tīkṣṇāṁśvībhyām
|
तीक्ष्णांश्वीभ्यः
tīkṣṇāṁśvībhyaḥ
|
Genitivo |
तीक्ष्णांश्व्याः
tīkṣṇāṁśvyāḥ
|
तीक्ष्णांश्व्योः
tīkṣṇāṁśvyoḥ
|
तीक्ष्णांश्वीनाम्
tīkṣṇāṁśvīnām
|
Locativo |
तीक्ष्णांश्व्याम्
tīkṣṇāṁśvyām
|
तीक्ष्णांश्व्योः
tīkṣṇāṁśvyoḥ
|
तीक्ष्णांश्वीषु
tīkṣṇāṁśvīṣu
|