| Singular | Dual | Plural |
Nominativo |
तीक्ष्णाग्रम्
tīkṣṇāgram
|
तीक्ष्णाग्रे
tīkṣṇāgre
|
तीक्ष्णाग्राणि
tīkṣṇāgrāṇi
|
Vocativo |
तीक्ष्णाग्र
tīkṣṇāgra
|
तीक्ष्णाग्रे
tīkṣṇāgre
|
तीक्ष्णाग्राणि
tīkṣṇāgrāṇi
|
Acusativo |
तीक्ष्णाग्रम्
tīkṣṇāgram
|
तीक्ष्णाग्रे
tīkṣṇāgre
|
तीक्ष्णाग्राणि
tīkṣṇāgrāṇi
|
Instrumental |
तीक्ष्णाग्रेण
tīkṣṇāgreṇa
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रैः
tīkṣṇāgraiḥ
|
Dativo |
तीक्ष्णाग्राय
tīkṣṇāgrāya
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रेभ्यः
tīkṣṇāgrebhyaḥ
|
Ablativo |
तीक्ष्णाग्रात्
tīkṣṇāgrāt
|
तीक्ष्णाग्राभ्याम्
tīkṣṇāgrābhyām
|
तीक्ष्णाग्रेभ्यः
tīkṣṇāgrebhyaḥ
|
Genitivo |
तीक्ष्णाग्रस्य
tīkṣṇāgrasya
|
तीक्ष्णाग्रयोः
tīkṣṇāgrayoḥ
|
तीक्ष्णाग्राणाम्
tīkṣṇāgrāṇām
|
Locativo |
तीक्ष्णाग्रे
tīkṣṇāgre
|
तीक्ष्णाग्रयोः
tīkṣṇāgrayoḥ
|
तीक्ष्णाग्रेषु
tīkṣṇāgreṣu
|