Singular | Dual | Plural | |
Nominativo |
तीक्ष्णार्चिः
tīkṣṇārciḥ |
तीक्ष्णार्चिषौ
tīkṣṇārciṣau |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
Vocativo |
तीक्ष्णार्चिः
tīkṣṇārciḥ |
तीक्ष्णार्चिषौ
tīkṣṇārciṣau |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
Acusativo |
तीक्ष्णार्चिषम्
tīkṣṇārciṣam |
तीक्ष्णार्चिषौ
tīkṣṇārciṣau |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
Instrumental |
तीक्ष्णार्चिषा
tīkṣṇārciṣā |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भिः
tīkṣṇārcirbhiḥ |
Dativo |
तीक्ष्णार्चिषे
tīkṣṇārciṣe |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भ्यः
tīkṣṇārcirbhyaḥ |
Ablativo |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
तीक्ष्णार्चिर्भ्याम्
tīkṣṇārcirbhyām |
तीक्ष्णार्चिर्भ्यः
tīkṣṇārcirbhyaḥ |
Genitivo |
तीक्ष्णार्चिषः
tīkṣṇārciṣaḥ |
तीक्ष्णार्चिषोः
tīkṣṇārciṣoḥ |
तीक्ष्णार्चिषाम्
tīkṣṇārciṣām |
Locativo |
तीक्ष्णार्चिषि
tīkṣṇārciṣi |
तीक्ष्णार्चिषोः
tīkṣṇārciṣoḥ |
तीक्ष्णार्चिःषु
tīkṣṇārciḥṣu तीक्ष्णार्चिष्षु tīkṣṇārciṣṣu |