Singular | Dual | Plural | |
Nominativo |
तीक्ष्णेषुः
tīkṣṇeṣuḥ |
तीक्ष्णेषू
tīkṣṇeṣū |
तीक्ष्णेषवः
tīkṣṇeṣavaḥ |
Vocativo |
तीक्ष्णेषो
tīkṣṇeṣo |
तीक्ष्णेषू
tīkṣṇeṣū |
तीक्ष्णेषवः
tīkṣṇeṣavaḥ |
Acusativo |
तीक्ष्णेषुम्
tīkṣṇeṣum |
तीक्ष्णेषू
tīkṣṇeṣū |
तीक्ष्णेषूः
tīkṣṇeṣūḥ |
Instrumental |
तीक्ष्णेष्वा
tīkṣṇeṣvā |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभिः
tīkṣṇeṣubhiḥ |
Dativo |
तीक्ष्णेषवे
tīkṣṇeṣave तीक्ष्णेष्वै tīkṣṇeṣvai |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Ablativo |
तीक्ष्णेषोः
tīkṣṇeṣoḥ तीक्ष्णेष्वाः tīkṣṇeṣvāḥ |
तीक्ष्णेषुभ्याम्
tīkṣṇeṣubhyām |
तीक्ष्णेषुभ्यः
tīkṣṇeṣubhyaḥ |
Genitivo |
तीक्ष्णेषोः
tīkṣṇeṣoḥ तीक्ष्णेष्वाः tīkṣṇeṣvāḥ |
तीक्ष्णेष्वोः
tīkṣṇeṣvoḥ |
तीक्ष्णेषूणाम्
tīkṣṇeṣūṇām |
Locativo |
तीक्ष्णेषौ
tīkṣṇeṣau तीक्ष्णेष्वाम् tīkṣṇeṣvām |
तीक्ष्णेष्वोः
tīkṣṇeṣvoḥ |
तीक्ष्णेषुषु
tīkṣṇeṣuṣu |