Singular | Dual | Plural | |
Nominativo |
तीर्णा
tīrṇā |
तीर्णे
tīrṇe |
तीर्णाः
tīrṇāḥ |
Vocativo |
तीर्णे
tīrṇe |
तीर्णे
tīrṇe |
तीर्णाः
tīrṇāḥ |
Acusativo |
तीर्णाम्
tīrṇām |
तीर्णे
tīrṇe |
तीर्णाः
tīrṇāḥ |
Instrumental |
तीर्णया
tīrṇayā |
तीर्णाभ्याम्
tīrṇābhyām |
तीर्णाभिः
tīrṇābhiḥ |
Dativo |
तीर्णायै
tīrṇāyai |
तीर्णाभ्याम्
tīrṇābhyām |
तीर्णाभ्यः
tīrṇābhyaḥ |
Ablativo |
तीर्णायाः
tīrṇāyāḥ |
तीर्णाभ्याम्
tīrṇābhyām |
तीर्णाभ्यः
tīrṇābhyaḥ |
Genitivo |
तीर्णायाः
tīrṇāyāḥ |
तीर्णयोः
tīrṇayoḥ |
तीर्णानाम्
tīrṇānām |
Locativo |
तीर्णायाम्
tīrṇāyām |
तीर्णयोः
tīrṇayoḥ |
तीर्णासु
tīrṇāsu |