| Singular | Dual | Plural |
Nominativo |
तीर्थकरः
tīrthakaraḥ
|
तीर्थकरौ
tīrthakarau
|
तीर्थकराः
tīrthakarāḥ
|
Vocativo |
तीर्थकर
tīrthakara
|
तीर्थकरौ
tīrthakarau
|
तीर्थकराः
tīrthakarāḥ
|
Acusativo |
तीर्थकरम्
tīrthakaram
|
तीर्थकरौ
tīrthakarau
|
तीर्थकरान्
tīrthakarān
|
Instrumental |
तीर्थकरेण
tīrthakareṇa
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकरैः
tīrthakaraiḥ
|
Dativo |
तीर्थकराय
tīrthakarāya
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकरेभ्यः
tīrthakarebhyaḥ
|
Ablativo |
तीर्थकरात्
tīrthakarāt
|
तीर्थकराभ्याम्
tīrthakarābhyām
|
तीर्थकरेभ्यः
tīrthakarebhyaḥ
|
Genitivo |
तीर्थकरस्य
tīrthakarasya
|
तीर्थकरयोः
tīrthakarayoḥ
|
तीर्थकराणाम्
tīrthakarāṇām
|
Locativo |
तीर्थकरे
tīrthakare
|
तीर्थकरयोः
tīrthakarayoḥ
|
तीर्थकरेषु
tīrthakareṣu
|