Singular | Dual | Plural | |
Nominativo |
तीर्थकीर्ति
tīrthakīrti |
तीर्थकीर्तिनी
tīrthakīrtinī |
तीर्थकीर्तीनि
tīrthakīrtīni |
Vocativo |
तीर्थकीर्ते
tīrthakīrte तीर्थकीर्ति tīrthakīrti |
तीर्थकीर्तिनी
tīrthakīrtinī |
तीर्थकीर्तीनि
tīrthakīrtīni |
Acusativo |
तीर्थकीर्ति
tīrthakīrti |
तीर्थकीर्तिनी
tīrthakīrtinī |
तीर्थकीर्तीनि
tīrthakīrtīni |
Instrumental |
तीर्थकीर्तिना
tīrthakīrtinā |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभिः
tīrthakīrtibhiḥ |
Dativo |
तीर्थकीर्तिने
tīrthakīrtine |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ |
Ablativo |
तीर्थकीर्तिनः
tīrthakīrtinaḥ |
तीर्थकीर्तिभ्याम्
tīrthakīrtibhyām |
तीर्थकीर्तिभ्यः
tīrthakīrtibhyaḥ |
Genitivo |
तीर्थकीर्तिनः
tīrthakīrtinaḥ |
तीर्थकीर्तिनोः
tīrthakīrtinoḥ |
तीर्थकीर्तीनाम्
tīrthakīrtīnām |
Locativo |
तीर्थकीर्तिनि
tīrthakīrtini |
तीर्थकीर्तिनोः
tīrthakīrtinoḥ |
तीर्थकीर्तिषु
tīrthakīrtiṣu |