| Singular | Dual | Plural |
Nominativo |
तीर्थदेवः
tīrthadevaḥ
|
तीर्थदेवौ
tīrthadevau
|
तीर्थदेवाः
tīrthadevāḥ
|
Vocativo |
तीर्थदेव
tīrthadeva
|
तीर्थदेवौ
tīrthadevau
|
तीर्थदेवाः
tīrthadevāḥ
|
Acusativo |
तीर्थदेवम्
tīrthadevam
|
तीर्थदेवौ
tīrthadevau
|
तीर्थदेवान्
tīrthadevān
|
Instrumental |
तीर्थदेवेन
tīrthadevena
|
तीर्थदेवाभ्याम्
tīrthadevābhyām
|
तीर्थदेवैः
tīrthadevaiḥ
|
Dativo |
तीर्थदेवाय
tīrthadevāya
|
तीर्थदेवाभ्याम्
tīrthadevābhyām
|
तीर्थदेवेभ्यः
tīrthadevebhyaḥ
|
Ablativo |
तीर्थदेवात्
tīrthadevāt
|
तीर्थदेवाभ्याम्
tīrthadevābhyām
|
तीर्थदेवेभ्यः
tīrthadevebhyaḥ
|
Genitivo |
तीर्थदेवस्य
tīrthadevasya
|
तीर्थदेवयोः
tīrthadevayoḥ
|
तीर्थदेवानाम्
tīrthadevānām
|
Locativo |
तीर्थदेवे
tīrthadeve
|
तीर्थदेवयोः
tīrthadevayoḥ
|
तीर्थदेवेषु
tīrthadeveṣu
|