| Singular | Dual | Plural |
Nominativo |
तीर्थपात्
tīrthapāt
|
तीर्थपादौ
tīrthapādau
|
तीर्थपादः
tīrthapādaḥ
|
Vocativo |
तीर्थपात्
tīrthapāt
|
तीर्थपादौ
tīrthapādau
|
तीर्थपादः
tīrthapādaḥ
|
Acusativo |
तीर्थपादम्
tīrthapādam
|
तीर्थपादौ
tīrthapādau
|
तीर्थपदः
tīrthapadaḥ
|
Instrumental |
तीर्थपदा
tīrthapadā
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भिः
tīrthapādbhiḥ
|
Dativo |
तीर्थपदे
tīrthapade
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भ्यः
tīrthapādbhyaḥ
|
Ablativo |
तीर्थपदः
tīrthapadaḥ
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भ्यः
tīrthapādbhyaḥ
|
Genitivo |
तीर्थपदः
tīrthapadaḥ
|
तीर्थपदोः
tīrthapadoḥ
|
तीर्थपदाम्
tīrthapadām
|
Locativo |
तीर्थपदि
tīrthapadi
|
तीर्थपदोः
tīrthapadoḥ
|
तीर्थपात्सु
tīrthapātsu
|