| Singular | Dual | Plural |
Nominativo |
तीर्थपादः
tīrthapādaḥ
|
तीर्थपादौ
tīrthapādau
|
तीर्थपादाः
tīrthapādāḥ
|
Vocativo |
तीर्थपाद
tīrthapāda
|
तीर्थपादौ
tīrthapādau
|
तीर्थपादाः
tīrthapādāḥ
|
Acusativo |
तीर्थपादम्
tīrthapādam
|
तीर्थपादौ
tīrthapādau
|
तीर्थपादान्
tīrthapādān
|
Instrumental |
तीर्थपादेन
tīrthapādena
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादैः
tīrthapādaiḥ
|
Dativo |
तीर्थपादाय
tīrthapādāya
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादेभ्यः
tīrthapādebhyaḥ
|
Ablativo |
तीर्थपादात्
tīrthapādāt
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादेभ्यः
tīrthapādebhyaḥ
|
Genitivo |
तीर्थपादस्य
tīrthapādasya
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादानाम्
tīrthapādānām
|
Locativo |
तीर्थपादे
tīrthapāde
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादेषु
tīrthapādeṣu
|