| Singular | Dual | Plural |
Nominativo |
तीर्थपादीयः
tīrthapādīyaḥ
|
तीर्थपादीयौ
tīrthapādīyau
|
तीर्थपादीयाः
tīrthapādīyāḥ
|
Vocativo |
तीर्थपादीय
tīrthapādīya
|
तीर्थपादीयौ
tīrthapādīyau
|
तीर्थपादीयाः
tīrthapādīyāḥ
|
Acusativo |
तीर्थपादीयम्
tīrthapādīyam
|
तीर्थपादीयौ
tīrthapādīyau
|
तीर्थपादीयान्
tīrthapādīyān
|
Instrumental |
तीर्थपादीयेन
tīrthapādīyena
|
तीर्थपादीयाभ्याम्
tīrthapādīyābhyām
|
तीर्थपादीयैः
tīrthapādīyaiḥ
|
Dativo |
तीर्थपादीयाय
tīrthapādīyāya
|
तीर्थपादीयाभ्याम्
tīrthapādīyābhyām
|
तीर्थपादीयेभ्यः
tīrthapādīyebhyaḥ
|
Ablativo |
तीर्थपादीयात्
tīrthapādīyāt
|
तीर्थपादीयाभ्याम्
tīrthapādīyābhyām
|
तीर्थपादीयेभ्यः
tīrthapādīyebhyaḥ
|
Genitivo |
तीर्थपादीयस्य
tīrthapādīyasya
|
तीर्थपादीययोः
tīrthapādīyayoḥ
|
तीर्थपादीयानाम्
tīrthapādīyānām
|
Locativo |
तीर्थपादीये
tīrthapādīye
|
तीर्थपादीययोः
tīrthapādīyayoḥ
|
तीर्थपादीयेषु
tīrthapādīyeṣu
|