| Singular | Dual | Plural |
Nominativo |
तीर्थवती
tīrthavatī
|
तीर्थवत्यौ
tīrthavatyau
|
तीर्थवत्यः
tīrthavatyaḥ
|
Vocativo |
तीर्थवति
tīrthavati
|
तीर्थवत्यौ
tīrthavatyau
|
तीर्थवत्यः
tīrthavatyaḥ
|
Acusativo |
तीर्थवतीम्
tīrthavatīm
|
तीर्थवत्यौ
tīrthavatyau
|
तीर्थवतीः
tīrthavatīḥ
|
Instrumental |
तीर्थवत्या
tīrthavatyā
|
तीर्थवतीभ्याम्
tīrthavatībhyām
|
तीर्थवतीभिः
tīrthavatībhiḥ
|
Dativo |
तीर्थवत्यै
tīrthavatyai
|
तीर्थवतीभ्याम्
tīrthavatībhyām
|
तीर्थवतीभ्यः
tīrthavatībhyaḥ
|
Ablativo |
तीर्थवत्याः
tīrthavatyāḥ
|
तीर्थवतीभ्याम्
tīrthavatībhyām
|
तीर्थवतीभ्यः
tīrthavatībhyaḥ
|
Genitivo |
तीर्थवत्याः
tīrthavatyāḥ
|
तीर्थवत्योः
tīrthavatyoḥ
|
तीर्थवतीनाम्
tīrthavatīnām
|
Locativo |
तीर्थवत्याम्
tīrthavatyām
|
तीर्थवत्योः
tīrthavatyoḥ
|
तीर्थवतीषु
tīrthavatīṣu
|