| Singular | Dual | Plural |
Nominativo |
तीर्थविधिः
tīrthavidhiḥ
|
तीर्थविधी
tīrthavidhī
|
तीर्थविधयः
tīrthavidhayaḥ
|
Vocativo |
तीर्थविधे
tīrthavidhe
|
तीर्थविधी
tīrthavidhī
|
तीर्थविधयः
tīrthavidhayaḥ
|
Acusativo |
तीर्थविधिम्
tīrthavidhim
|
तीर्थविधी
tīrthavidhī
|
तीर्थविधीन्
tīrthavidhīn
|
Instrumental |
तीर्थविधिना
tīrthavidhinā
|
तीर्थविधिभ्याम्
tīrthavidhibhyām
|
तीर्थविधिभिः
tīrthavidhibhiḥ
|
Dativo |
तीर्थविधये
tīrthavidhaye
|
तीर्थविधिभ्याम्
tīrthavidhibhyām
|
तीर्थविधिभ्यः
tīrthavidhibhyaḥ
|
Ablativo |
तीर्थविधेः
tīrthavidheḥ
|
तीर्थविधिभ्याम्
tīrthavidhibhyām
|
तीर्थविधिभ्यः
tīrthavidhibhyaḥ
|
Genitivo |
तीर्थविधेः
tīrthavidheḥ
|
तीर्थविध्योः
tīrthavidhyoḥ
|
तीर्थविधीनाम्
tīrthavidhīnām
|
Locativo |
तीर्थविधौ
tīrthavidhau
|
तीर्थविध्योः
tīrthavidhyoḥ
|
तीर्थविधिषु
tīrthavidhiṣu
|