| Singular | Dual | Plural |
Nominativo |
तीर्थीभूतम्
tīrthībhūtam
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूतानि
tīrthībhūtāni
|
Vocativo |
तीर्थीभूत
tīrthībhūta
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूतानि
tīrthībhūtāni
|
Acusativo |
तीर्थीभूतम्
tīrthībhūtam
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूतानि
tīrthībhūtāni
|
Instrumental |
तीर्थीभूतेन
tīrthībhūtena
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतैः
tīrthībhūtaiḥ
|
Dativo |
तीर्थीभूताय
tīrthībhūtāya
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतेभ्यः
tīrthībhūtebhyaḥ
|
Ablativo |
तीर्थीभूतात्
tīrthībhūtāt
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतेभ्यः
tīrthībhūtebhyaḥ
|
Genitivo |
तीर्थीभूतस्य
tīrthībhūtasya
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतानाम्
tīrthībhūtānām
|
Locativo |
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतेषु
tīrthībhūteṣu
|