| Singular | Dual | Plural |
Nominativo |
तीव्रशोकसमाविष्टः
tīvraśokasamāviṣṭaḥ
|
तीव्रशोकसमाविष्टौ
tīvraśokasamāviṣṭau
|
तीव्रशोकसमाविष्टाः
tīvraśokasamāviṣṭāḥ
|
Vocativo |
तीव्रशोकसमाविष्ट
tīvraśokasamāviṣṭa
|
तीव्रशोकसमाविष्टौ
tīvraśokasamāviṣṭau
|
तीव्रशोकसमाविष्टाः
tīvraśokasamāviṣṭāḥ
|
Acusativo |
तीव्रशोकसमाविष्टम्
tīvraśokasamāviṣṭam
|
तीव्रशोकसमाविष्टौ
tīvraśokasamāviṣṭau
|
तीव्रशोकसमाविष्टान्
tīvraśokasamāviṣṭān
|
Instrumental |
तीव्रशोकसमाविष्टेन
tīvraśokasamāviṣṭena
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टैः
tīvraśokasamāviṣṭaiḥ
|
Dativo |
तीव्रशोकसमाविष्टाय
tīvraśokasamāviṣṭāya
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टेभ्यः
tīvraśokasamāviṣṭebhyaḥ
|
Ablativo |
तीव्रशोकसमाविष्टात्
tīvraśokasamāviṣṭāt
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टेभ्यः
tīvraśokasamāviṣṭebhyaḥ
|
Genitivo |
तीव्रशोकसमाविष्टस्य
tīvraśokasamāviṣṭasya
|
तीव्रशोकसमाविष्टयोः
tīvraśokasamāviṣṭayoḥ
|
तीव्रशोकसमाविष्टानाम्
tīvraśokasamāviṣṭānām
|
Locativo |
तीव्रशोकसमाविष्टे
tīvraśokasamāviṣṭe
|
तीव्रशोकसमाविष्टयोः
tīvraśokasamāviṣṭayoḥ
|
तीव्रशोकसमाविष्टेषु
tīvraśokasamāviṣṭeṣu
|