| Singular | Dual | Plural |
Nominativo |
तुरंगप्रियः
turaṁgapriyaḥ
|
तुरंगप्रियौ
turaṁgapriyau
|
तुरंगप्रियाः
turaṁgapriyāḥ
|
Vocativo |
तुरंगप्रिय
turaṁgapriya
|
तुरंगप्रियौ
turaṁgapriyau
|
तुरंगप्रियाः
turaṁgapriyāḥ
|
Acusativo |
तुरंगप्रियम्
turaṁgapriyam
|
तुरंगप्रियौ
turaṁgapriyau
|
तुरंगप्रियान्
turaṁgapriyān
|
Instrumental |
तुरंगप्रियेण
turaṁgapriyeṇa
|
तुरंगप्रियाभ्याम्
turaṁgapriyābhyām
|
तुरंगप्रियैः
turaṁgapriyaiḥ
|
Dativo |
तुरंगप्रियाय
turaṁgapriyāya
|
तुरंगप्रियाभ्याम्
turaṁgapriyābhyām
|
तुरंगप्रियेभ्यः
turaṁgapriyebhyaḥ
|
Ablativo |
तुरंगप्रियात्
turaṁgapriyāt
|
तुरंगप्रियाभ्याम्
turaṁgapriyābhyām
|
तुरंगप्रियेभ्यः
turaṁgapriyebhyaḥ
|
Genitivo |
तुरंगप्रियस्य
turaṁgapriyasya
|
तुरंगप्रिययोः
turaṁgapriyayoḥ
|
तुरंगप्रियाणाम्
turaṁgapriyāṇām
|
Locativo |
तुरंगप्रिये
turaṁgapriye
|
तुरंगप्रिययोः
turaṁgapriyayoḥ
|
तुरंगप्रियेषु
turaṁgapriyeṣu
|