| Singular | Dual | Plural |
Nominativo |
तुरंगारिः
turaṁgāriḥ
|
तुरंगारी
turaṁgārī
|
तुरंगारयः
turaṁgārayaḥ
|
Vocativo |
तुरंगारे
turaṁgāre
|
तुरंगारी
turaṁgārī
|
तुरंगारयः
turaṁgārayaḥ
|
Acusativo |
तुरंगारिम्
turaṁgārim
|
तुरंगारी
turaṁgārī
|
तुरंगारीन्
turaṁgārīn
|
Instrumental |
तुरंगारिणा
turaṁgāriṇā
|
तुरंगारिभ्याम्
turaṁgāribhyām
|
तुरंगारिभिः
turaṁgāribhiḥ
|
Dativo |
तुरंगारये
turaṁgāraye
|
तुरंगारिभ्याम्
turaṁgāribhyām
|
तुरंगारिभ्यः
turaṁgāribhyaḥ
|
Ablativo |
तुरंगारेः
turaṁgāreḥ
|
तुरंगारिभ्याम्
turaṁgāribhyām
|
तुरंगारिभ्यः
turaṁgāribhyaḥ
|
Genitivo |
तुरंगारेः
turaṁgāreḥ
|
तुरंगार्योः
turaṁgāryoḥ
|
तुरंगारीणाम्
turaṁgārīṇām
|
Locativo |
तुरंगारौ
turaṁgārau
|
तुरंगार्योः
turaṁgāryoḥ
|
तुरंगारिषु
turaṁgāriṣu
|