| Singular | Dual | Plural |
Nominativo |
तुरीयभाक्
turīyabhāk
|
तुरीयभाजी
turīyabhājī
|
तुरीयभाञ्जि
turīyabhāñji
|
Vocativo |
तुरीयभाक्
turīyabhāk
|
तुरीयभाजी
turīyabhājī
|
तुरीयभाञ्जि
turīyabhāñji
|
Acusativo |
तुरीयभाक्
turīyabhāk
|
तुरीयभाजी
turīyabhājī
|
तुरीयभाञ्जि
turīyabhāñji
|
Instrumental |
तुरीयभाजा
turīyabhājā
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भिः
turīyabhāgbhiḥ
|
Dativo |
तुरीयभाजे
turīyabhāje
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भ्यः
turīyabhāgbhyaḥ
|
Ablativo |
तुरीयभाजः
turīyabhājaḥ
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भ्यः
turīyabhāgbhyaḥ
|
Genitivo |
तुरीयभाजः
turīyabhājaḥ
|
तुरीयभाजोः
turīyabhājoḥ
|
तुरीयभाजाम्
turīyabhājām
|
Locativo |
तुरीयभाजि
turīyabhāji
|
तुरीयभाजोः
turīyabhājoḥ
|
तुरीयभाक्षु
turīyabhākṣu
|