| Singular | Dual | Plural |
Nominativo |
तुरीयार्धम्
turīyārdham
|
तुरीयार्धे
turīyārdhe
|
तुरीयार्धानि
turīyārdhāni
|
Vocativo |
तुरीयार्ध
turīyārdha
|
तुरीयार्धे
turīyārdhe
|
तुरीयार्धानि
turīyārdhāni
|
Acusativo |
तुरीयार्धम्
turīyārdham
|
तुरीयार्धे
turīyārdhe
|
तुरीयार्धानि
turīyārdhāni
|
Instrumental |
तुरीयार्धेन
turīyārdhena
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धैः
turīyārdhaiḥ
|
Dativo |
तुरीयार्धाय
turīyārdhāya
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धेभ्यः
turīyārdhebhyaḥ
|
Ablativo |
तुरीयार्धात्
turīyārdhāt
|
तुरीयार्धाभ्याम्
turīyārdhābhyām
|
तुरीयार्धेभ्यः
turīyārdhebhyaḥ
|
Genitivo |
तुरीयार्धस्य
turīyārdhasya
|
तुरीयार्धयोः
turīyārdhayoḥ
|
तुरीयार्धानाम्
turīyārdhānām
|
Locativo |
तुरीयार्धे
turīyārdhe
|
तुरीयार्धयोः
turīyārdhayoḥ
|
तुरीयार्धेषु
turīyārdheṣu
|