Singular | Dual | Plural | |
Nominativo |
तुरीयकः
turīyakaḥ |
तुरीयकौ
turīyakau |
तुरीयकाः
turīyakāḥ |
Vocativo |
तुरीयक
turīyaka |
तुरीयकौ
turīyakau |
तुरीयकाः
turīyakāḥ |
Acusativo |
तुरीयकम्
turīyakam |
तुरीयकौ
turīyakau |
तुरीयकान्
turīyakān |
Instrumental |
तुरीयकेण
turīyakeṇa |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकैः
turīyakaiḥ |
Dativo |
तुरीयकाय
turīyakāya |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकेभ्यः
turīyakebhyaḥ |
Ablativo |
तुरीयकात्
turīyakāt |
तुरीयकाभ्याम्
turīyakābhyām |
तुरीयकेभ्यः
turīyakebhyaḥ |
Genitivo |
तुरीयकस्य
turīyakasya |
तुरीयकयोः
turīyakayoḥ |
तुरीयकाणाम्
turīyakāṇām |
Locativo |
तुरीयके
turīyake |
तुरीयकयोः
turīyakayoḥ |
तुरीयकेषु
turīyakeṣu |