| Singular | Dual | Plural |
Nominativo |
तुलाभवानी
tulābhavānī
|
तुलाभवान्यौ
tulābhavānyau
|
तुलाभवान्यः
tulābhavānyaḥ
|
Vocativo |
तुलाभवानि
tulābhavāni
|
तुलाभवान्यौ
tulābhavānyau
|
तुलाभवान्यः
tulābhavānyaḥ
|
Acusativo |
तुलाभवानीम्
tulābhavānīm
|
तुलाभवान्यौ
tulābhavānyau
|
तुलाभवानीः
tulābhavānīḥ
|
Instrumental |
तुलाभवान्या
tulābhavānyā
|
तुलाभवानीभ्याम्
tulābhavānībhyām
|
तुलाभवानीभिः
tulābhavānībhiḥ
|
Dativo |
तुलाभवान्यै
tulābhavānyai
|
तुलाभवानीभ्याम्
tulābhavānībhyām
|
तुलाभवानीभ्यः
tulābhavānībhyaḥ
|
Ablativo |
तुलाभवान्याः
tulābhavānyāḥ
|
तुलाभवानीभ्याम्
tulābhavānībhyām
|
तुलाभवानीभ्यः
tulābhavānībhyaḥ
|
Genitivo |
तुलाभवान्याः
tulābhavānyāḥ
|
तुलाभवान्योः
tulābhavānyoḥ
|
तुलाभवानीनाम्
tulābhavānīnām
|
Locativo |
तुलाभवान्याम्
tulābhavānyām
|
तुलाभवान्योः
tulābhavānyoḥ
|
तुलाभवानीषु
tulābhavānīṣu
|