| Singular | Dual | Plural |
Nominativo |
तुलावरार्धा
tulāvarārdhā
|
तुलावरार्धे
tulāvarārdhe
|
तुलावरार्धाः
tulāvarārdhāḥ
|
Vocativo |
तुलावरार्धे
tulāvarārdhe
|
तुलावरार्धे
tulāvarārdhe
|
तुलावरार्धाः
tulāvarārdhāḥ
|
Acusativo |
तुलावरार्धाम्
tulāvarārdhām
|
तुलावरार्धे
tulāvarārdhe
|
तुलावरार्धाः
tulāvarārdhāḥ
|
Instrumental |
तुलावरार्धया
tulāvarārdhayā
|
तुलावरार्धाभ्याम्
tulāvarārdhābhyām
|
तुलावरार्धाभिः
tulāvarārdhābhiḥ
|
Dativo |
तुलावरार्धायै
tulāvarārdhāyai
|
तुलावरार्धाभ्याम्
tulāvarārdhābhyām
|
तुलावरार्धाभ्यः
tulāvarārdhābhyaḥ
|
Ablativo |
तुलावरार्धायाः
tulāvarārdhāyāḥ
|
तुलावरार्धाभ्याम्
tulāvarārdhābhyām
|
तुलावरार्धाभ्यः
tulāvarārdhābhyaḥ
|
Genitivo |
तुलावरार्धायाः
tulāvarārdhāyāḥ
|
तुलावरार्धयोः
tulāvarārdhayoḥ
|
तुलावरार्धानाम्
tulāvarārdhānām
|
Locativo |
तुलावरार्धायाम्
tulāvarārdhāyām
|
तुलावरार्धयोः
tulāvarārdhayoḥ
|
तुलावरार्धासु
tulāvarārdhāsu
|