Singular | Dual | Plural | |
Nominativo |
तुलिमा
tulimā |
तुलिमे
tulime |
तुलिमाः
tulimāḥ |
Vocativo |
तुलिमे
tulime |
तुलिमे
tulime |
तुलिमाः
tulimāḥ |
Acusativo |
तुलिमाम्
tulimām |
तुलिमे
tulime |
तुलिमाः
tulimāḥ |
Instrumental |
तुलिमया
tulimayā |
तुलिमाभ्याम्
tulimābhyām |
तुलिमाभिः
tulimābhiḥ |
Dativo |
तुलिमायै
tulimāyai |
तुलिमाभ्याम्
tulimābhyām |
तुलिमाभ्यः
tulimābhyaḥ |
Ablativo |
तुलिमायाः
tulimāyāḥ |
तुलिमाभ्याम्
tulimābhyām |
तुलिमाभ्यः
tulimābhyaḥ |
Genitivo |
तुलिमायाः
tulimāyāḥ |
तुलिमयोः
tulimayoḥ |
तुलिमानाम्
tulimānām |
Locativo |
तुलिमायाम्
tulimāyām |
तुलिमयोः
tulimayoḥ |
तुलिमासु
tulimāsu |