Singular | Dual | Plural | |
Nominativo |
तुल्यलक्ष्म
tulyalakṣma |
तुल्यलक्ष्मणी
tulyalakṣmaṇī |
तुल्यलक्ष्माणि
tulyalakṣmāṇi |
Vocativo |
तुल्यलक्ष्म
tulyalakṣma तुल्यलक्ष्मन् tulyalakṣman |
तुल्यलक्ष्मणी
tulyalakṣmaṇī |
तुल्यलक्ष्माणि
tulyalakṣmāṇi |
Acusativo |
तुल्यलक्ष्म
tulyalakṣma |
तुल्यलक्ष्मणी
tulyalakṣmaṇī |
तुल्यलक्ष्माणि
tulyalakṣmāṇi |
Instrumental |
तुल्यलक्ष्मणा
tulyalakṣmaṇā |
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām |
तुल्यलक्ष्मभिः
tulyalakṣmabhiḥ |
Dativo |
तुल्यलक्ष्मणे
tulyalakṣmaṇe |
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām |
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ |
Ablativo |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ |
तुल्यलक्ष्मभ्याम्
tulyalakṣmabhyām |
तुल्यलक्ष्मभ्यः
tulyalakṣmabhyaḥ |
Genitivo |
तुल्यलक्ष्मणः
tulyalakṣmaṇaḥ |
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ |
तुल्यलक्ष्मणाम्
tulyalakṣmaṇām |
Locativo |
तुल्यलक्ष्मणि
tulyalakṣmaṇi |
तुल्यलक्ष्मणोः
tulyalakṣmaṇoḥ |
तुल्यलक्ष्मसु
tulyalakṣmasu |