Singular | Dual | Plural | |
Nominativo |
प्राची
prācī |
प्राच्यौ
prācyau |
प्राच्यः
prācyaḥ |
Vocativo |
प्राचि
prāci |
प्राच्यौ
prācyau |
प्राच्यः
prācyaḥ |
Acusativo |
प्राचीम्
prācīm |
प्राच्यौ
prācyau |
प्राचीः
prācīḥ |
Instrumental |
प्राच्या
prācyā |
प्राचीभ्याम्
prācībhyām |
प्राचीभिः
prācībhiḥ |
Dativo |
प्राच्यै
prācyai |
प्राचीभ्याम्
prācībhyām |
प्राचीभ्यः
prācībhyaḥ |
Ablativo |
प्राच्याः
prācyāḥ |
प्राचीभ्याम्
prācībhyām |
प्राचीभ्यः
prācībhyaḥ |
Genitivo |
प्राच्याः
prācyāḥ |
प्राच्योः
prācyoḥ |
प्राचीनाम्
prācīnām |
Locativo |
प्राच्याम्
prācyām |
प्राच्योः
prācyoḥ |
प्राचीषु
prācīṣu |