| Singular | Dual | Plural | |
| Nominativo |
प्रतीची
pratīcī |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
| Vocativo |
प्रतीचि
pratīci |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
| Acusativo |
प्रतीचीम्
pratīcīm |
प्रतीच्यौ
pratīcyau |
प्रतीचीः
pratīcīḥ |
| Instrumental |
प्रतीच्या
pratīcyā |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभिः
pratīcībhiḥ |
| Dativo |
प्रतीच्यै
pratīcyai |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
| Ablativo |
प्रतीच्याः
pratīcyāḥ |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
| Genitivo |
प्रतीच्याः
pratīcyāḥ |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीनाम्
pratīcīnām |
| Locativo |
प्रतीच्याम्
pratīcyām |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीषु
pratīcīṣu |