Singular | Dual | Plural | |
Nominativo |
प्रतीची
pratīcī |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
Vocativo |
प्रतीचि
pratīci |
प्रतीच्यौ
pratīcyau |
प्रतीच्यः
pratīcyaḥ |
Acusativo |
प्रतीचीम्
pratīcīm |
प्रतीच्यौ
pratīcyau |
प्रतीचीः
pratīcīḥ |
Instrumental |
प्रतीच्या
pratīcyā |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभिः
pratīcībhiḥ |
Dativo |
प्रतीच्यै
pratīcyai |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
Ablativo |
प्रतीच्याः
pratīcyāḥ |
प्रतीचीभ्याम्
pratīcībhyām |
प्रतीचीभ्यः
pratīcībhyaḥ |
Genitivo |
प्रतीच्याः
pratīcyāḥ |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीनाम्
pratīcīnām |
Locativo |
प्रतीच्याम्
pratīcyām |
प्रतीच्योः
pratīcyoḥ |
प्रतीचीषु
pratīcīṣu |