| Singular | Dual | Plural | |
| Nominative |
तृणगडः
tṛṇagaḍaḥ |
तृणगडौ
tṛṇagaḍau |
तृणगडाः
tṛṇagaḍāḥ |
| Vocative |
तृणगड
tṛṇagaḍa |
तृणगडौ
tṛṇagaḍau |
तृणगडाः
tṛṇagaḍāḥ |
| Accusative |
तृणगडम्
tṛṇagaḍam |
तृणगडौ
tṛṇagaḍau |
तृणगडान्
tṛṇagaḍān |
| Instrumental |
तृणगडेन
tṛṇagaḍena |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडैः
tṛṇagaḍaiḥ |
| Dative |
तृणगडाय
tṛṇagaḍāya |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडेभ्यः
tṛṇagaḍebhyaḥ |
| Ablative |
तृणगडात्
tṛṇagaḍāt |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडेभ्यः
tṛṇagaḍebhyaḥ |
| Genitive |
तृणगडस्य
tṛṇagaḍasya |
तृणगडयोः
tṛṇagaḍayoḥ |
तृणगडानाम्
tṛṇagaḍānām |
| Locative |
तृणगडे
tṛṇagaḍe |
तृणगडयोः
tṛṇagaḍayoḥ |
तृणगडेषु
tṛṇagaḍeṣu |