| Singular | Dual | Plural | |
| Nominativo |
तृणगडः
tṛṇagaḍaḥ |
तृणगडौ
tṛṇagaḍau |
तृणगडाः
tṛṇagaḍāḥ |
| Vocativo |
तृणगड
tṛṇagaḍa |
तृणगडौ
tṛṇagaḍau |
तृणगडाः
tṛṇagaḍāḥ |
| Acusativo |
तृणगडम्
tṛṇagaḍam |
तृणगडौ
tṛṇagaḍau |
तृणगडान्
tṛṇagaḍān |
| Instrumental |
तृणगडेन
tṛṇagaḍena |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडैः
tṛṇagaḍaiḥ |
| Dativo |
तृणगडाय
tṛṇagaḍāya |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडेभ्यः
tṛṇagaḍebhyaḥ |
| Ablativo |
तृणगडात्
tṛṇagaḍāt |
तृणगडाभ्याम्
tṛṇagaḍābhyām |
तृणगडेभ्यः
tṛṇagaḍebhyaḥ |
| Genitivo |
तृणगडस्य
tṛṇagaḍasya |
तृणगडयोः
tṛṇagaḍayoḥ |
तृणगडानाम्
tṛṇagaḍānām |
| Locativo |
तृणगडे
tṛṇagaḍe |
तृणगडयोः
tṛṇagaḍayoḥ |
तृणगडेषु
tṛṇagaḍeṣu |