| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणगडः
tṛṇagaḍaḥ
|
तृणगडौ
tṛṇagaḍau
|
तृणगडाः
tṛṇagaḍāḥ
|
| Megszólító eset |
तृणगड
tṛṇagaḍa
|
तृणगडौ
tṛṇagaḍau
|
तृणगडाः
tṛṇagaḍāḥ
|
| Tárgyeset |
तृणगडम्
tṛṇagaḍam
|
तृणगडौ
tṛṇagaḍau
|
तृणगडान्
tṛṇagaḍān
|
| Eszközhatározó eset |
तृणगडेन
tṛṇagaḍena
|
तृणगडाभ्याम्
tṛṇagaḍābhyām
|
तृणगडैः
tṛṇagaḍaiḥ
|
| Részeshatározó eset |
तृणगडाय
tṛṇagaḍāya
|
तृणगडाभ्याम्
tṛṇagaḍābhyām
|
तृणगडेभ्यः
tṛṇagaḍebhyaḥ
|
| Ablatív eset |
तृणगडात्
tṛṇagaḍāt
|
तृणगडाभ्याम्
tṛṇagaḍābhyām
|
तृणगडेभ्यः
tṛṇagaḍebhyaḥ
|
| Birtokos eset |
तृणगडस्य
tṛṇagaḍasya
|
तृणगडयोः
tṛṇagaḍayoḥ
|
तृणगडानाम्
tṛṇagaḍānām
|
| Helyhatározói eset |
तृणगडे
tṛṇagaḍe
|
तृणगडयोः
tṛṇagaḍayoḥ
|
तृणगडेषु
tṛṇagaḍeṣu
|