| Singular | Dual | Plural | |
| Nominative |
तृणपाणिः
tṛṇapāṇiḥ |
तृणपाणी
tṛṇapāṇī |
तृणपाणयः
tṛṇapāṇayaḥ |
| Vocative |
तृणपाणे
tṛṇapāṇe |
तृणपाणी
tṛṇapāṇī |
तृणपाणयः
tṛṇapāṇayaḥ |
| Accusative |
तृणपाणिम्
tṛṇapāṇim |
तृणपाणी
tṛṇapāṇī |
तृणपाणीन्
tṛṇapāṇīn |
| Instrumental |
तृणपाणिना
tṛṇapāṇinā |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभिः
tṛṇapāṇibhiḥ |
| Dative |
तृणपाणये
tṛṇapāṇaye |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ |
| Ablative |
तृणपाणेः
tṛṇapāṇeḥ |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ |
| Genitive |
तृणपाणेः
tṛṇapāṇeḥ |
तृणपाण्योः
tṛṇapāṇyoḥ |
तृणपाणीनाम्
tṛṇapāṇīnām |
| Locative |
तृणपाणौ
tṛṇapāṇau |
तृणपाण्योः
tṛṇapāṇyoḥ |
तृणपाणिषु
tṛṇapāṇiṣu |