| Egyes szám | Kettes szám | Többes szám |
| Alanyeset |
तृणपाणिः
tṛṇapāṇiḥ
|
तृणपाणी
tṛṇapāṇī
|
तृणपाणयः
tṛṇapāṇayaḥ
|
| Megszólító eset |
तृणपाणे
tṛṇapāṇe
|
तृणपाणी
tṛṇapāṇī
|
तृणपाणयः
tṛṇapāṇayaḥ
|
| Tárgyeset |
तृणपाणिम्
tṛṇapāṇim
|
तृणपाणी
tṛṇapāṇī
|
तृणपाणीन्
tṛṇapāṇīn
|
| Eszközhatározó eset |
तृणपाणिना
tṛṇapāṇinā
|
तृणपाणिभ्याम्
tṛṇapāṇibhyām
|
तृणपाणिभिः
tṛṇapāṇibhiḥ
|
| Részeshatározó eset |
तृणपाणये
tṛṇapāṇaye
|
तृणपाणिभ्याम्
tṛṇapāṇibhyām
|
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ
|
| Ablatív eset |
तृणपाणेः
tṛṇapāṇeḥ
|
तृणपाणिभ्याम्
tṛṇapāṇibhyām
|
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ
|
| Birtokos eset |
तृणपाणेः
tṛṇapāṇeḥ
|
तृणपाण्योः
tṛṇapāṇyoḥ
|
तृणपाणीनाम्
tṛṇapāṇīnām
|
| Helyhatározói eset |
तृणपाणौ
tṛṇapāṇau
|
तृणपाण्योः
tṛṇapāṇyoḥ
|
तृणपाणिषु
tṛṇapāṇiṣu
|