| Singular | Dual | Plural | |
| Nominativo |
तृणपाणिः
tṛṇapāṇiḥ |
तृणपाणी
tṛṇapāṇī |
तृणपाणयः
tṛṇapāṇayaḥ |
| Vocativo |
तृणपाणे
tṛṇapāṇe |
तृणपाणी
tṛṇapāṇī |
तृणपाणयः
tṛṇapāṇayaḥ |
| Acusativo |
तृणपाणिम्
tṛṇapāṇim |
तृणपाणी
tṛṇapāṇī |
तृणपाणीन्
tṛṇapāṇīn |
| Instrumental |
तृणपाणिना
tṛṇapāṇinā |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभिः
tṛṇapāṇibhiḥ |
| Dativo |
तृणपाणये
tṛṇapāṇaye |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ |
| Ablativo |
तृणपाणेः
tṛṇapāṇeḥ |
तृणपाणिभ्याम्
tṛṇapāṇibhyām |
तृणपाणिभ्यः
tṛṇapāṇibhyaḥ |
| Genitivo |
तृणपाणेः
tṛṇapāṇeḥ |
तृणपाण्योः
tṛṇapāṇyoḥ |
तृणपाणीनाम्
tṛṇapāṇīnām |
| Locativo |
तृणपाणौ
tṛṇapāṇau |
तृणपाण्योः
tṛṇapāṇyoḥ |
तृणपाणिषु
tṛṇapāṇiṣu |