| Singular | Dual | Plural |
| Nominative |
तृणशून्या
tṛṇaśūnyā
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Vocative |
तृणशून्ये
tṛṇaśūnye
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Accusative |
तृणशून्याम्
tṛṇaśūnyām
|
तृणशून्ये
tṛṇaśūnye
|
तृणशून्याः
tṛṇaśūnyāḥ
|
| Instrumental |
तृणशून्यया
tṛṇaśūnyayā
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभिः
tṛṇaśūnyābhiḥ
|
| Dative |
तृणशून्यायै
tṛṇaśūnyāyai
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Ablative |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्याभ्याम्
tṛṇaśūnyābhyām
|
तृणशून्याभ्यः
tṛṇaśūnyābhyaḥ
|
| Genitive |
तृणशून्यायाः
tṛṇaśūnyāyāḥ
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यानाम्
tṛṇaśūnyānām
|
| Locative |
तृणशून्यायाम्
tṛṇaśūnyāyām
|
तृणशून्ययोः
tṛṇaśūnyayoḥ
|
तृणशून्यासु
tṛṇaśūnyāsu
|